A 619-27 Pādasthāpanavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 619/27
Title: Pādasthāpanavidhi
Dimensions: 30 x 12.5 cm x 45 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/566
Remarks: A 1241/25
Reel No. A 619-27 Inventory No. 41971
Title Pādasthāpanavidhi
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari (pracalita)
Material Paper (loose)
State complete
Size 30.0 x 12.5 cm
Folios 45
Lines per Folio 8
Foliation figures in the right-hand margin of the verso
Place of Copying Bhaktapur
King Bhūpatīndra Malla
Place of Deposit NAK
Accession No. 1/566
Used for edition
Manuscript Features
Excerpts
Beginning
❖ śrīgaṇēśāya namaḥ || ||
atha pādasthāpavidhi || ||
vidhithyeṃ mālako vasa(2)pe || ||
yajamāna puṣpabhājanaṃ || adyādi vākya ||
yajamānasya mānavagotra (3) śrīśrījaya bhūpatīndramallavarmmaṇaḥ śrīśrīvārāhīdevyai prītyarthaṃ prāśā(4)da, pādasthāna balyārccana
kalaśārccanimmityarthaṃ puṣpabhājanaṃ samarppayā(5)mi || || (fol. 1v1–5)
End
vārāhī gho(3)raraktāṅgī raktakeśī mahodarī |
draṣtākalāragambhīrā bālārka tejarūpiṇī || (4)
kapāla mālikāmālā vicirtta puṣpa sobhitā ||
mahāmahiṣām ārūḍhā, jvalitāgni(5)samanprabhaṃ ||
mīnāṅkuśakarttikādyā, hāḍābharaṇa bhūṣitā |
trinetra jvalitaṃ daṃvaṃ (6) duṣṭa darppa vināsinī ||
jayanti kṣetra saṃsthānāṃ, nimbavṛkṣa samāsṛtā,
nāgapīṭhe(7)sthitā nityaṃ kolarūpī namostute || ||
pūrṇṇacandra nibhaṃ śubhaṃ darppaṇaṃ śa(8)tru darppahā |
ātmavindidharaṃ yasyaṃ saṃpradāya jayāya ca || ||
komārī vi(9)sarjjana || thāyasa choya || || sākṣi thāya || (fol. 45r2–9)
Colophon
iti pādasthāpanavidhiḥ || || (fol. 45r9)
Microfilm Details
Reel No. A 619/27
Date of Filming 28-05-1973
Exposures 45
Used Copy Kathmandu
Type of Film positive
Remarks fols. 12v–13r, 18v–20r, 24v–26r, 31v–32r, 37v–38r and
43v–44r are out of focus.
Catalogued by KT/JM
Date 24-05-2005
Bibliography